Dictionaries | References

मातङ्गः

   
Script: Devanagari

मातङ्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः नागः।   Ex. मातङ्गस्य वर्णनं पुराणेषु वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujમાતંગ
kasماتَنٛگ
urdماتَنگ
 noun  श्मशाने कार्यरतस्य जातेः सदस्यः यः वेत्रस्य पात्रादीनि अपि निर्माति।   Ex. मातङ्गः समाजस्य अभिन्नम् अङ्गम् अस्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benচণ্ডাল
gujચંડાલ
hinचांडाल
kanಚಾಂಡಾಲ
kasچَنٛڈال , ڈوم
malചണ്ടാള്
marडोंब
oriଚଣ୍ଡାଳ
panਚੰਡਾਲ
tamசவத்தை எரிப்பவன்
telకాటికాపరి
urdچنڈال , ڈوم
   See : गजः, मातङ्गऋषिः, गजः, कामदेवः, चण्डालः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP