यस्मिन् मापकस्य वैज्ञानिकम् अध्ययनं भवति तत् शास्त्रम् ।
Ex. मापविज्ञाने मापकस्य सर्वे अपि सैद्धान्तिकाः व्यावहारिकाः च अंशाः अन्तर्निहिताः सन्ति ।
ONTOLOGY:
प्राकृतिक विज्ञान (Natural Sciences) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
hinमापिकी
marमापन शास्त्र