Dictionaries | References

मापविज्ञानम्

   
Script: Devanagari

मापविज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्मिन् मापकस्य वैज्ञानिकम् अध्ययनं भवति तत् शास्त्रम् ।   Ex. मापविज्ञाने मापकस्य सर्वे अपि सैद्धान्तिकाः व्यावहारिकाः च अंशाः अन्तर्निहिताः सन्ति ।
ONTOLOGY:
प्राकृतिक विज्ञान (Natural Sciences)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
hinमापिकी
marमापन शास्त्र

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP