Dictionaries | References

माल्टादेशः

   
Script: Devanagari

माल्टादेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  माल्टानामके द्वीपे स्थितः युरोपखण्डस्य देशविशेषः।   Ex. माल्टादेशः आङ्ग्लदेशात् 1964 तमे वर्षे स्वातन्त्र्यं प्राप्तवान्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP