Dictionaries | References

मिष्टान्नविक्रेता

   
Script: Devanagari

मिष्टान्नविक्रेता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः अपूपमोदकादीन् मिष्टान्नान् करोति विक्रीणीते च।   Ex. सः मिष्टान्नविक्रेतुः आपणात् एकप्रस्थं धौतखण्डीं क्रीतवान्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP