Dictionaries | References म मूषकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मूषकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जन्तुविशेषः यः गृहे कृषीक्षेत्रे वा बिले वसति तथा च यः गजाननस्य वाहनम्। Ex. तेन मूषकाणां हननार्थम् औषधं क्रीतम्। HYPONYMY:बालमूषिका MERO COMPONENT OBJECT:पुच्छम् ONTOLOGY:स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:मूषिकः मूषः आखुः इन्दुरः इन्दुरुः उन्दुरः उन्दुरु गिरिः गिरिका दीना विलेशयः वज्रदन्तः धान्यारिः चिक्का कुन्दुः कुहनः कर्वः काचिघ तुटुम दहरः वृषः शङ्कुमुखः सुषिरः स्तेयी मुष्मःWordnet:asmনিগনি bdएनजर benইঁদুর gujઉંદર hinचूहा kanಇಲಿ kasگَگُر kokकोळहुंदीर malഎലി marउंदीर mniꯎꯆꯤ nepमुसा oriମୂଷା panਚੂਹਾ tamஎலி telఎలుక urdچوہا noun एका जातिः । Ex. मूषकस्य उल्लेखः कोशे वर्तते noun पुम्जातीयः जन्तुविशेषः यः गृहे कृषीक्षेत्रे वा बिले वसति तथा च यः गजाननस्य वाहनम् । Ex. मूषकः सर्वाणि वस्त्राणि व्यत्ति । ONTOLOGY:स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:मूषः आखुः चिक्किरः मूषिकः आखनिकः इन्दूरः उन्दुरः उन्दुरुः कर्वः काचिघः कुन्दुः कुहनः कषायदन्तः कुलकः चपलः डिण्डिकः तुटुमः दहरः see : अधःचरः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP