Dictionaries | References

मूषकः

   
Script: Devanagari

मूषकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जन्तुविशेषः यः गृहे कृषीक्षेत्रे वा बिले वसति तथा च यः गजाननस्य वाहनम्।   Ex. तेन मूषकाणां हननार्थम् औषधं क्रीतम्।
MERO COMPONENT OBJECT:
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एका जातिः ।   Ex. मूषकस्य उल्लेखः कोशे वर्तते
 noun  पुम्जातीयः जन्तुविशेषः यः गृहे कृषीक्षेत्रे वा बिले वसति तथा च यः गजाननस्य वाहनम् ।   Ex. मूषकः सर्वाणि वस्त्राणि व्यत्ति ।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : अधःचरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP