Dictionaries | References

मृगसत्त्रम्

   
Script: Devanagari

मृगसत्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नवदशदिनं यावत् आचर्यमाणः उत्सवः ।   Ex. मृगसत्त्रस्य उल्लेखः ताण्ड्य ब्राह्मणे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP