Dictionaries | References

मेध्यः

   
Script: Devanagari

मेध्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः लेखकः ।   Ex. मेध्यः ऋग्वेदे वर्तमानः एकः लेखकः आसीत्
 noun  एका नदी ।   Ex. मेध्याः उल्लेखः ऋग्वेदे वर्तते
   See : खदिरः, यवः, यवः, अजः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP