राज्ञः राज्यस्य उत्तराधिकारिः पुत्रः।
Ex. महाराज दशरथः श्रीरामं युवराजं नियोक्तुम् ऐच्छत्। / मयि जायेत यः पुत्रः स भवेत् त्वदनन्तरम्, युवराजो महाराज! सत्यम् एतद् ब्रवीमि ते।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
कुमारः भर्तृदारकः
Wordnet:
asmযুৱৰাজ
bdयुवराज
benযুবরাজ
gujપાટવી
hinयुवराज
kanಯುವರಾಜ
kasرازٕ
kokयुवराज
malയുവരാജാവ്
marयुवराज
mniꯌꯨꯕꯔꯥꯖ
oriଯୁବରାଜ
panਯੁਵਰਾਜ
tamபட்டத்துஇளவரசன்
telయువరాజు
urdولی عہد , شہزادہ