Dictionaries | References

युवराजः

   
Script: Devanagari

युवराजः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राज्ञः राज्यस्य उत्तराधिकारिः पुत्रः।   Ex. महाराज दशरथः श्रीरामं युवराजं नियोक्तुम् ऐच्छत्। / मयि जायेत यः पुत्रः स भवेत् त्वदनन्तरम्, युवराजो महाराज! सत्यम् एतद् ब्रवीमि ते।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कुमारः भर्तृदारकः
Wordnet:
asmযুৱৰাজ
bdयुवराज
benযুবরাজ
gujપાટવી
hinयुवराज
kanಯುವರಾಜ
kasرازٕ
kokयुवराज
malയുവരാജാവ്
marयुवराज
mniꯌꯨꯕꯔꯥꯖ
oriଯୁବରାଜ
panਯੁਵਰਾਜ
tamபட்டத்துஇளவரசன்
telయువరాజు
urdولی عہد , شہزادہ
   See : राजपुत्रः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP