Dictionaries | References

रक्षाबन्धनम्

   
Script: Devanagari

रक्षाबन्धनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  श्रावणमासस्य शुक्लपक्षस्य पौर्णिमायां निर्वर्त्यमाणः उत्सवः यस्मिन् स्वसा भ्रातुः हस्ते सूतं बध्नाति।   Ex. रक्षाबन्धनम् स्वसाभ्रात्रोः प्रेम्णः लक्षणम् अस्ति।
ONTOLOGY:
सामाजिक कार्य (Social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benরক্ষাবন্ধন
gujરક્ષાબંધન
hinरक्षाबंधन
kanರಕ್ಷಾಬಂಧನ
kasراکھی , رَکھشابَنٛدَن
kokरक्षाबंधन
malരക്ഷാബന്ധന്
marराखी पोर्णिमा
oriରାକ୍ଷୀପୂର୍ଣ୍ଣିମା
panਰੱਖੜੀ
tamரக்சாபந்தன்
telరక్షాబంధం
urdرکشابندھن , رکچھابندھن , راکھی , سلونی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP