रक्तवर्णस्य कृष्णवर्णस्य वा किञ्चन रसवत् फलम् ।
Ex. रसभृतं खादन् अस्ति ।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinरास्पबेरी
kasچونٛچ
kokरास्पबेरी
marरास्पबेरी
oriରସବେରୀ
panਰਾਸਪਬੇਰੀ
urdراسپ بیری