तत् शास्त्रं यस्मिन् पदार्थस्य तत्वं तथा च नानाविधदशायां तस्मिन् ये विकाराः जायन्ते तेषां विकाराणां विवेचनम् अस्ति।
Ex. रसायनविद्या अभियान्त्रिकीविभागस्य शाखा अस्ति।
ONTOLOGY:
प्राकृतिक विज्ञान (Natural Sciences) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
asmৰসায়ন বিজ্ঞান
bdरासायन बिगियान
benরসায়ন
gujરસાયણશાસ્ત્ર
hinरासायनिकी
kanರಸಾಯನ ಶಾಸ್ತ್ರ
kasکٮ۪مِسٹری
kokरसायनीक विभाग
malരസതന്ത്രം
marरसायनशास्त्र
mniꯀꯦꯃꯤꯁꯇꯔ꯭ꯤ
nepरसायन
oriରସାୟନ ଶାସ୍ତ୍ର
panਰਸਾਇਕਣਿਕ ਸ਼ਾਸ਼ਤਰ
tamவேதியியல்
telరసాయనికశాస్త్రం
urdعلم کیمیا , کیمسٹری