Dictionaries | References

राज्यमन्त्री

   
Script: Devanagari

राज्यमन्त्री

हिन्दी (hindi) WN | Hindi  Hindi |   | 
   See : राज्य मंत्री

राज्यमन्त्री

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः मन्त्री यस्य कः अपि स्वतन्त्रः विभागः न भवति अपि तु यः कस्यचित् अन्यस्य मन्त्रिणः अधीनः भवति।   Ex. जेनामहोदयः रसायनम् एवं उर्वरक मन्त्रालये राज्यमन्त्री अस्ति।
HYPONYMY:
गृहनिर्माणराज्यमन्त्री गृहराज्यमन्त्री वित्तराज्यमन्त्री
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujરાજ્ય મંત્રી
hinराज्य मंत्री
kanರಾಜ್ಯ ಮಂತ್ರಿ
kokराज्य मंत्री
marराज्यमंत्री
oriରାଷ୍ଟ୍ରମନ୍ତ୍ରୀ
panਰਾਜ ਮੰਤਰੀ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP