Dictionaries | References

राज्यशासनम्

   
Script: Devanagari

राज्यशासनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि राज्यस्य प्रमुखं शासनं यस्य मुख्यं स्थानं राज्यस्य राजधानीनगरं वर्तते तस्मात् नगराद् एव राज्यस्य नियन्त्रणं करोति।   Ex. राज्यशासनस्य नीतिषु एव राज्यस्य प्रगतिः आधारिता अस्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP