भाषायां प्रचलितं तत् पदं यस्य अर्थः लक्षणया व्यञ्जनया वा ज्ञायते।
Ex. लोकोक्तेः प्रयोगेण भाषायाः सौन्दर्यं वर्धते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmজতুৱা ঠাঁচ
benবাগধারা
gujરૂઢિપ્રયોગ
hinमुहावरा
kasمحاورٕ
kokवाक्प्रचार
malചൊല്ല്
marवाक्प्रचार
mniꯂꯣꯟꯁꯥ ꯄꯨꯗꯥ
oriଲୋକୋକ୍ତି
panਮੁਹਾਵਰਾ
urdمہاورہ
जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।
Ex. लोकोक्तयः भाषां समलङ्कुर्वन्ति।
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmজনশ্রুতি
bdबाथ्रा फाव
benপ্রবাদ
gujકહેવત
hinकहावत
kanಗಾದೆ
kasکَہاوَت
kokओपार
malപഴഞ്ചൊല്ല്
marम्हण
mniꯄꯥꯎꯔꯧ
oriଲୋକୋକ୍ତି
panਕਹਾਵਤ
tamபழமொழி
telసామెత
urdکہاوت , مثل