Dictionaries | References

लोमचर्मकारः

   
Script: Devanagari

लोमचर्मकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोमयुतस्य चर्मणः वेषं यः निर्माति क्षतिपूर्णं वा य करोति सः ।   Ex. अहं लोमचर्मकारात् चमूरस्य चर्मणः चोलकं निर्मायितवान् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
hinपोस्तीनसाज़

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP