Dictionaries | References

लोहजङ्घः

   
Script: Devanagari

लोहजङ्घः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः जनसमुदायः ।   Ex. लोहजङ्घस्य उल्लेखः महाभारते अस्ति
 noun  एकः ब्राह्मणः ।   Ex. लोहजङ्घस्य उल्लेखः कथासरित्सागरे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP