Dictionaries | References

लोहितालुलता

   
Script: Devanagari

लोहितालुलता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लताविशेषः- यस्य रक्तत्वचः मधुराः कन्दाः खाद्यन्ते।   Ex. कृषकः लोहितालुलतायाः उपरि कीटनाशकं द्रव्यम् अभिप्रुषायति।
MERO COMPONENT OBJECT:
लोहितालुः
ONTOLOGY:
लता (Climber)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
लोहितालुवल्ली शबरकन्दलता शबरकन्दवल्ली लोहितालुः मध्वालुलता मध्वालुवल्ली मालुवा शबरकन्दः मध्वालुकम् मध्वालु खण्डकालु खण्डकालुकम्
Wordnet:
asmমিঠাআলু
bdथागुना
benমিষ্টি আলুর গাছ
gujશકરિયું
kasشکر کند
kokकणंगाची वाल
malമധുരക്കിഴങ്ങ്‌
marरताळी
oriଶାକରକନ୍ଦ
panਸ਼ਕਰਕੰਦ
tamசர்க்கரைவள்ளிக்கிழங்கு
urdشکرقند , پنچل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP