Dictionaries | References

वत्सनाभः

   
Script: Devanagari

वत्सनाभः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विषवृक्षविशेषः।   Ex. वत्सनाभस्य मूलेभ्यः विषं प्राप्यते।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
विषम् उग्रम् महौषधम् गरलम् मारणम् स्तौङ्ककम्
Wordnet:
benবত্সনাভ
hinवत्सनाभ
kokबछनाभ
oriବଚନାଗ
urdوَتسنابھ , بچھنابھ , بَچ ناگ , تِیلیا , سینگیا
 noun  विषवृक्षविशेषः।   Ex. वत्सनाभः मधुरः अस्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अमृतम् विषम् उग्रम् महौषधम् गरलम् मारणम् नागः स्तौकृंकम् प्राणहारकम् स्थावरादि
Wordnet:
benবস্তনাভ
gujવત્સનાભ
hinवत्सनाभ
kanಸ್ಪ್ರಿಕ್ನಾಸ್
kasوَتٛسناب
kokवत्सनाभ
malവത്സനാഭ
marवत्सनाभ
oriବତ୍ସନାଭ
tamஉருண்டை
telవసనాభి
urdوتس نابھ , بچھ نابھ , بچ ناگ , سنکھیا , تیلیا
 noun  एकः ककुब्भण्डः ।   Ex. वत्सनाभस्य उल्लेखः हरिवंशे वर्तते
   See : विषम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP