Dictionaries | References

वरदानम्

   
Script: Devanagari

वरदानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देवतादिसकाशात् इष्टप्रापणस्य क्रिया भावो वा।   Ex. सज्जनेन तं पुत्रप्राप्तेः वरदानं दत्तम्।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবৰ
benবরদান
gujવરદાન
hinवरदान
kanವರ
kasدۄیہِ خٲر دُعا
kokवर
malവരം
marवर
mniꯕꯣꯔ
oriବର
panਵਰਦਾਨ
tamவரம்
telవరమివ్వడం
urdوردان , نعمت , رحمت
 noun  सम्यक् उपयोगि च वस्तु स्थितिः वा ।   Ex. मुम्बयीसदृशनगरस्थेभ्यः जनेभ्यः उद्यानं किञ्चन वरदानम् अस्ति / अधुनातने चिन्तापूर्णे परिसरे सुखनिद्रा अपि वरदानम् अस्ति ।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP