वृक्षविशेषः- तीक्ष्णकण्टकयुक्तः वृक्षः।
Ex. वर्वूरस्य काष्ठं दन्तधावनार्थम् अतीव उपयुक्तम्।
HYPONYMY:
पस्सीवर्व्वूरः गन्धवर्व्वूरः
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
रन्ध्रकण्टः तीष्णकण्टकः
Wordnet:
asmবাবুল গছ
bdजारमुनि
benবাবুল
gujબાવળ
hinबबूल
kanಉಷ್ಣ ಒಲೆಯದ ಮರ
kasکِکَرکُل
kokबाभूळ
malവേലമരം
marबाभूळ
mniꯆꯤꯒꯣꯡꯂꯩ
nepबबुर
oriବବୁଲ
panਕਿੱਕਰ
tamவேலமரம்
telతుమ్మచెట్టు
urdببول , کیکر , مغیلاں