पृथिव्याः वायुमण्डलस्य अध्ययनं कृत्वा वातावरणस्य स्थितेः सूचकः व्यक्तिः ।
Ex. वर्षनक्षत्रसूचकः धीवरान् सागरं प्रवेशितुं वारयति ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinमौसमविज्ञानी
kanಹವಾಮಾನ ಶಾಸ್ತ್ರಜ್ಞರು
kokहवामानविज्ञानीक