ज्योतिषशास्त्रानुसारेण कस्यापि ग्रहस्य नक्षत्रस्य वा अयनांशाद् अपसरणस्य वा इतस्ततः गमनस्य क्रिया ।
Ex. भविष्यवेत्ता वलनस्य प्रभावं विशदीकरोति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benগ্রহের চলন
gujવલન
oriଗ୍ରହଚଳନ
urdوَلَن