Dictionaries | References

वस्त्रदशा

   
Script: Devanagari

वस्त्रदशा

A Sanskrit English Dictionary | Sanskrit  English |   | 
वस्त्र—दशा  f. f. the border of a garment, [Gobh.]
ROOTS:
वस्त्र दशा

वस्त्रदशा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्त्रस्य सः अन्तीमः भागः यस्मिन् वस्त्रं शोभयितुं विविधानां प्रकाराणां वस्तूनि वर्तन्ते ।   Ex. तस्याः पोशाखस्य वस्त्रदशायां सुन्दरः तन्तुः अस्ति ।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
अवतारणम् तूषम् माढिः सिच्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP