Dictionaries | References

वायुच्छत्रडयनम्

   
Script: Devanagari

वायुच्छत्रडयनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काचित् मनोरञ्जिका प्रतिस्पर्धात्मिका च क्रीडा यस्यां च कस्यचन उपकरणस्य साहाय्येन आकाशे उड्डीयते ।   Ex. गुलमर्गे वायुच्छत्रडयनस्य अपि आनन्दम् अनुभवितुं शक्नुमः ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপ্যারাগ্লাইডিং
gujપેરાગ્લાઇડિંગ
hinपैराग्लाइडिंग
kokपॅराग्लायडिंग
marपॅराग्लायडिंग
oriପାରାଗ୍ଲାଇଡିଙ୍ଗ୍‌
panਪੈਰਾਗਲਾਇਡਿੰਗ
urdپیراگلائیڈنگ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP