काचित् मनोरञ्जिका प्रतिस्पर्धात्मिका च क्रीडा यस्यां च कस्यचन उपकरणस्य साहाय्येन आकाशे उड्डीयते ।
Ex. गुलमर्गे वायुच्छत्रडयनस्य अपि आनन्दम् अनुभवितुं शक्नुमः ।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্যারাগ্লাইডিং
gujપેરાગ્લાઇડિંગ
hinपैराग्लाइडिंग
kokपॅराग्लायडिंग
marपॅराग्लायडिंग
oriପାରାଗ୍ଲାଇଡିଙ୍ଗ୍
panਪੈਰਾਗਲਾਇਡਿੰਗ
urdپیراگلائیڈنگ