Dictionaries | References

विकाशः

   
Script: Devanagari

विकाशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्यूहकस्य अभावः तथा च अन्येभ्यः स्वस्य विलगीकरणम् ।   Ex. कोsपि स्वस्य विकाशे हस्तक्षेपं न इच्छन्ति ।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
प्रतिसंलयनम् रहः
Wordnet:
hinव्यक्तिगतता
kanಏಕಾಂತತೆ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP