Dictionaries | References

विचारणम्

   { vicāraṇam }
Script: Devanagari

विचारणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
विचारणम् [vicāraṇam]   1 Discussion, consideration, examination, deliberation, investigation; तच्छ्रण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः [Bhāg.12.13.18.]
   Doubt, hesitation.

विचारणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कञ्चन विषयं पूर्णतया ज्ञातुम् अन्वेष्टुं वा क्रियमाणः वारं वारं बहुभ्यः जनेभ्यः प्रश्नकरणम् ।   Ex. आरक्षकाः शङ्कनीयेन सह विचारणं कृतवन्तः ।
ONTOLOGY:
संप्रेषणसूचक (Communication)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
पृच्छा
Wordnet:
hinपूछताछ करना
   See : परीक्षणम्, चिन्तनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP