रामायणे वर्णितः वीरवानरविशेषः।
Ex. सीतायाः अन्वेषणार्थं पूर्वदिशि गतस्य वानरदलस्य प्रमुखः विनतः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benবিনত
gujવિનત
hinविनत
kasوِنَت
kokविनत
oriବିନତ
panਵਿਨਤ
urdوِینَت , وِنَت