Dictionaries | References

विश्लेषणम्

   
Script: Devanagari

विश्लेषणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि विषयस्य तादृशं निरीक्षणं येन तस्य मूलरूपस्य ज्ञानं भवेत्।   Ex. वैज्ञानिकाः अन्तरिक्षयानात् प्राप्तस्य सामग्र्याः विश्लेषणं कुर्वन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujવિશ્લેષણ
kanವಿಶ್ಲೇಷಣೆ
kasتجزیہ
urdتجزیہ
 noun  कस्यापि पदार्थस्य संयोजकद्रव्यानाम् अथवा कस्यापि वस्तुनः सर्वेषां तत्त्वानां परीक्षां कृत्वा विभाजनस्य क्रिया।   Ex. सर्वेषां तत्त्वानां विश्लेषणाद् अनन्तरम् एव निष्कर्षः प्राप्तुं शक्यते।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अधिगमनम्
Wordnet:
asmবিশ্লেষণ
bdबोखावनाय
benবিশ্লেষণ
gujવિશ્લેષણ
hinविश्लेषण
kanವಿಶ್ಲೇಷಣ
kasژٹ کپٹ
kokविश्लेशण
marविश्लेषण
mniꯃꯆꯥ꯭ꯈꯥꯏꯔꯕ
oriବିଶ୍ଲେଷଣ
panਸਿੱਟਾ
tamஅலசி அராய்தல்
urdتجزیہ , تحلیل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP