लताविशेषः।
Ex. विष्णुक्रान्तायाः नीलवर्णीयं पुष्पं भवति।
ONTOLOGY:
लता (Climber) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
अपराजिता आस्फोटा गिरिकर्णी हरिक्रान्ता नीलपुष्पा नीलक्रान्ता सुनीला विक्रान्ता छर्द्दिका
Wordnet:
benনীলক্রান্তা
gujનીલક્રાંતા
hinनीलक्रांता
kasنیٖل کرٛانتا
kokकृष्णवाल
malവിഷ്ണുക്രാന്ത
oriନୀଳକ୍ରାନ୍ତା
panਨੀਲਕਾਂਤਾ
tamநீல் கிரந்தா