Dictionaries | References

विस्मृत्य

   
Script: Devanagari

विस्मृत्य

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्मरणे न स्थापयित्वा वा अनवधानं दत्त्वा ।   Ex. अस्मिभिः परस्परं शत्रुतां विस्मृत्य अस्मिन् महत्कार्ये सहयोगः करणीयः ।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
रीतिसूचक (Manner)क्रिया विशेषण (Adverb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP