Dictionaries | References

वृक्षारोपणम्

   
Script: Devanagari

वृक्षारोपणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपादीनां रोपणम्।   Ex. प्रदूषणं प्रतिरोधितुं बृहत्प्रमाणेन वृक्षारोपणम् आवश्यकम्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmবৃক্ষৰোপণ
bdबिफां गायनाय
benবৃক্ষরোপণ
hinवृक्षारोपण
kanಮರ ಗಿಡಗಳನ್ನು ನೆಡುವುದು
kasکُلۍ رُونٕچ مُہِم
kokझाडां रोवणी
malമരംനടീല്‍
marवृक्षारोपण
mniꯎ ꯋꯥ꯭ꯊꯥꯕꯒꯤ꯭ꯃꯊꯧ
nepवृक्षारोपण
oriବୃକ୍ଷରୋପଣ
panਵਣਰੋਪਣ
tamமரம்நடுதல்
telవృక్షారోపణ
urdشجرکاری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP