सः यः विशिष्टस्थानस्य वृत्तं लिखित्वा वृत्तपत्रे पत्रिकायां वा प्रकाशयितुं प्रेषयति अथवा दूरदर्शने तं वृत्तं पठति अथवा प्रेषयति।
Ex. अस्मदीयः वृत्तान्तलेखकः सूचयति यद् कुख्यातः तस्करः वीरप्पनः घातितः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmসংবাদদাতা
benসাংবাদিক
gujસંવાદદાતા
hinसंवाददाता
kasنُمایدٕ
kokवार्ताहर
malലേഖകന്
marपत्रकार
nepसम्वाददाता
oriସମ୍ବାଦଦାତା
panਸੰਵਾਦਾਤਾ
tamசெய்தியாளார்
telపత్రికావిలేకరి
urdنامہ نگار , خبرنویس