Dictionaries | References

वैभवम्

   { vaibhavam }
Script: Devanagari

वैभवम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
वैभवम् [vaibhavam]   1 Greatness, glory, grandeur, magnificence, splendour, wealth.
   Power, might; महतां हि धैर्यम- विचिन्त्यवैभवम् [Ki.12.3.]

वैभवम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भव्यतायाः अवस्था भावः वा।   Ex. तस्य राजप्रासादस्य वैभवं सर्वान् आकर्षयति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
तेजः विभूतिः प्रतापः शोभा उज्ज्वलता प्रभावः ऐश्वर्यम् संपद्
Wordnet:
benভব্যতা
gujભવ્યતા
hinभव्यता
kanಭವ್ಯತೆ
kasشان و شَوکَت , رونَق , وٮ۪بَو
malശ്രേഷ്ഠത
marभव्यता
mniꯐꯖꯕꯒꯤ꯭ꯃꯇꯧ
oriଭବ୍ୟତା
urdشان و شوکت , آب و تاب , چمک دمک , عالیشانی , عظمت
   See : सामर्थ्यम्, धनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP