खादनरोदनादीः क्रियाः कर्तुं उद्घाटितं मुखम् ।
Ex. बालकस्य व्यात्ते माता एकं कवलं स्थापितवती ।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinखुला मुँह
kanತೆರೆದಬಾಯಿ
kasکھولمُت ٲس
kokउकतें तोंड
marभोकाड