Dictionaries | References

शकलम्

   
Script: Devanagari

शकलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सिलिकॉनधातोः लघुतमपत्रकस्य उपरि मुद्रितः अयं लघुतमः वैद्युतकपरिपथः विपुलपरिमाणेन निर्मितः भवति।   Ex. एकस्मिन् सङ्गणके नैकानि शकलानि भवन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benচিপ
gujચીપ
hinचिप
kasچِپ , مایکرٛوچِپ
kokचिप
oriଚିପ୍
urdچِپ , مائیکروچِپ , سلیکن چِپ
   See : खण्डः, शल्कम्, भागः, खण्डः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP