यस्योपरि सन्देहः अस्ति।
Ex. अस्य हत्यायाः शङ्कनीयः व्यक्तिः हरिनारायणः अस्ति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
संशयस्थ सन्देहास्पद संशयास्पद शङ्कास्पद
Wordnet:
asmসন্দেহজনক
benসন্দিগ্ধ
gujસંદિગ્ધ
hinसंदिग्ध
kanಸಂದೇಹಾಸ್ಪದ
kasشکاوَر
kokदुबावीत
malസംശയാസ്പദമായ
marसंशयित
mniꯆꯤꯟꯅꯔꯤꯕ
nepसन्दिग्ध
oriସନ୍ଦିଗ୍ଧ
panਸ਼ੱਕੀ
tamசந்தேகமுற்ற
telసందేహమైన
urdمشتبہ , مشکوک