Dictionaries | References

शर्करः

   
Script: Devanagari

शर्करः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः उत्तमः जलचरः ।   Ex. शर्करस्य उल्लेखः पञ्च विंश ब्राह्मणे अस्ति
 noun  एकः जनसमुदायः ।   Ex. शर्कराणाम् उल्लेखः मार्कण्डेयपुराणे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP