Dictionaries | References

शाकविक्रेता

   
Script: Devanagari

शाकविक्रेता

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  यः शाकं विक्रीणाति।   Ex. सः समूहेन शाकविक्रेता।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
शाकापणिकः
Wordnet:
asmপাচলি বেপাৰী
bdमेगं थाइगं फानग्रा
benসব্জী বিক্রেতা
gujકાછિયો
hinसब्जी वाला
kanತರಕಾರಿ ಮಾರುವವ
kasسَبزی وول
kokभाजी विक्रेतो
malപച്ചക്കറി വില്പ്പനക്കാര്
marभाजीवाला
mniꯃꯅꯥ ꯃꯁꯤꯡ꯭ꯌꯣꯅꯕ
nepसब्जी विक्रेता
oriପରିବା ବେପାରୀ
panਸਬਜ਼ੀ ਵਾਲਾ
tamகாய்கறிக்காரன்
telకూరగాయలుఅమ్మేవాడు
urdسبزی والا , سبزی فروخت کار
 noun  कश्चन जातिविशेषः यः शाकफलादीनाम् उत्पादनं विक्रयणं च करोति ।   Ex. शाकविक्रेतारः आनुवंशिकम् उद्योगं त्यजन्तः सन्ति ।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
benচাষি
gujકુંજડા
hinकुँजड़ा
kasآرَم
kokकुंजडा
malകുഞ്ചട
oriକୁଞ୍ଜଡା
 noun  शाकफलादीनाम् उत्पादनं विक्रयणं च यः जातिविशेषः करोति तस्य सदस्यः ।   Ex. शाकविक्रेतुः पिटकः नव्यैः हरितैः च शाकैः पूरितः अस्ति ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujકુંજડો
kasآرم

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP