तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
Ex. योगी शारङ्गीं वादयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmবেহেলা
bdसेरजा
benসারঙ্গী
gujસારંગી
hinसारंगी
kanಸಾರಂಗಿ
kasسارَن
kokसारंगी
malസാരംഗീ
marसारंगी
mniꯁꯥꯔꯪꯒꯤ
nepसारङ्गी
oriସାରଙ୍ଗୀ
panਸਾਰੰਗੀ
telసారంగి
urdسارنگی , سارنگیکا