Dictionaries | References

शिबिरम्

   
Script: Devanagari

शिबिरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विशिष्टस्य कार्यस्य कृते कृतम् आयोजनं यस्मिन् जनानां सहभागः अपेक्षितः।   Ex. एतद् शिबिरं दिनद्वयात्मकम् अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasکیمپ
kokशिबीर
mniꯀꯦꯝꯄ
panਕੈਂਪ
tamகேம்ப்
telశిబిరం
urdکیمپ , خیمہ
 noun  यस्मिन् स्थाने जनाः विशिष्टकालपर्यन्तं केनचित् विशिष्टेन प्रयोजनेन निवसन्ति।   Ex. नेत्रपटलस्य निःशुल्कं निदानं कर्तुं चिकित्सकेन दशानां दिनानां शिबिरम् आयोजितम्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
समावासः निवेशनम्
Wordnet:
asmশিবিৰ
bdसिबिर
benশিবির
gujશિબિર
hinशिविर
kasکیٛپ
malശിബിരം
mniꯀꯦꯃꯄ꯭
nepशिविर
oriଶିବିର
panਕੈਂਪ
telసిబిరము
urdکیمپ , چھاؤنی , خیمہ , ڈیرہ
   See : पटमण्डपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP