शिवस्य लिङ्गं यद् पूज्यते।
Ex. भारतदेशे शिवलिङ्गस्य अर्चनायाः परम्परा प्राचीना वर्तते।
HOLO MEMBER COLLECTION:
शिवालयः
HYPONYMY:
तुङ्गनाथमहादेवः हिमलिङ्गः
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmশিৱলিংগ
bdशिब लिंग
benশিবলিঙ্গ
gujશિવલિંગ
hinशिवलिंग
kanಶಿವಲಿಂಗ
kasشیو لِنگ , لِنٛگ
kokशीवलिंग
malശിവലിംഗം
marलिंग
mniꯁꯤꯕꯂꯤꯡꯒ
nepशिवलिङ्ग
oriଲିଙ୍ଗ
panਸ਼ਿਵਲਿੰਗ
tamசிவலிங்கம்
telశివలింగం
urdشیولنگ