Dictionaries | References

शुक्तिः

   
Script: Devanagari

शुक्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सिन्धुजायाः आवरणम्।   Ex. माता शुक्त्या आम्रं त्वक्षति।
ATTRIBUTES:
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯀꯣꯡꯒꯔ꯭ꯦꯡ꯭ꯃꯀꯨ
urdسیپی , سیپ , سندھوجا
 noun  एका जातिः ।   Ex. शुक्तेः उल्लेखः बृहत्संहितायां वर्तते
 noun  एकः पर्वतः ।   Ex. शुक्तेः उल्लेखः मार्कण्डेयपुराणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP