Dictionaries | References

शुक्राणुः

   
Script: Devanagari

शुक्राणुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सजीवेषु नराणां वीर्ये विद्यमानः जीवाणुः यः स्त्रीबीजसंयोगेन नूतनस्य जीवस्य उत्पत्तिं करोति।   Ex. नरस्य वीर्ये शुक्राणवः सन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP