Dictionaries | References

शुभग्रहः

   
Script: Devanagari

शुभग्रहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ज्योतिःशास्त्रानुसारेण शुभाः ग्रहाः।   Ex. भवतः कृते मङ्गलः तथा च बृहस्पतिः एतौ शुभग्रहौ स्तः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmশুভগ্রহ
bdमोजां ग्रह
benশুভগ্রহ
gujશુભગ્રહ
hinसुग्रह
kanಶುಭಗ್ರಹ
kokबरे गिरे
malകിണ്ടി
marशुभग्रह
mniꯑꯐꯕ꯭ꯒꯔ꯭ꯍ
nepराम्रा
oriସୁଗ୍ରହ
panਸ਼ੁਭ ਗ੍ਰਹਿ
tamசுபகிரகம்
telశుభగ్రహాలు
urdمبارک سیارے , سعد اکبر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP