Dictionaries | References

शुष्कपदार्थः

   
Script: Devanagari

शुष्कपदार्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् खाद्यं यस्मिन् घृतं तैलम् इत्यादि नास्ति।   Ex. कतिपयैः जनैः उदरपोषणाय शुष्कपदार्थाः अपि न लभ्यन्ते।
ONTOLOGY:
इत्यादि (EDBL)">खाद्य (Edible)इत्यादि (OBJCT)">वस्तु (Object)इत्यादि (INANI)">निर्जीव (Inanimate)इत्यादि (N)">संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP