Dictionaries | References

शुष्कपदार्थः

   
Script: Devanagari

शुष्कपदार्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् खाद्यं यस्मिन् घृतं तैलम् इत्यादि नास्ति।   Ex. कतिपयैः जनैः उदरपोषणाय शुष्कपदार्थाः अपि न लभ्यन्ते।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
शुष्कखाद्यम्
Wordnet:
asmশুকান আহাৰ
bdरानखाव सिखाव
gujલૂખું સૂકું
kasسِوَل
kokसुकें खाण
malഉണങ്ങിയ ഭക്ഷണം
marकोरडा खाद्यपदार्थ
panਰੁੱਖਾ ਸੁੱਖਾ
urdروکھا سوکھا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP