Dictionaries | References

श्रद्धावत्

   
Script: Devanagari

श्रद्धावत्

A Sanskrit English Dictionary | Sanskrit  English |   | 
श्रद्धा—वत्  mfn. mfn. = -युक्त, [Bhag.] ; [MārkP.]
ROOTS:
श्रद्धा वत्
   consenting, assenting, [Kathās.]

श्रद्धावत्

Shabda-Sagara | Sanskrit  English |   | 
श्रद्धावत्  mfn.  (-वान्-वती-वत्) Believing, trusting, having faith.
   E. श्रद्धा, and मतुप् aff.
ROOTS:
श्रद्धा मतुप्

श्रद्धावत्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यस्य मनसि श्रद्धा अस्ति।   Ex. ग्रामात् नैके श्रद्धावन्तः जनाः तीर्थयात्रां गताः।
MODIFIES NOUN:
मनुष्यः
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
asmশ্রদ্ধালু
bdसिबिसुला
benশ্রদ্ধাবান
hinश्रद्धालु
kanಶ್ರದ್ಧಾಳು
kokश्रद्धाळू
malഭക്തന്മാർ
marश्रद्धाळू
mniꯚꯛꯇꯤꯗ꯭ꯂꯨꯞꯆꯕ
nepश्रद्धालु
oriଶ୍ରଦ୍ଧାଳୁ
tamபக்தர்
urdعقیدت مند , عبادت گزار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP