श्रनमन्त्रिणः कार्यालयः विभागः वा ।
Ex. सः श्रममन्त्रालयं प्राप्य दूरध्वनिं करोति ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
श्रममन्त्रिणः निर्देशने कार्यरताणां कर्मकराणां विभागः ।
Ex. श्रममन्त्रालयेन प्रतिकुटुम्बम् एकः सदस्यः जीविकां प्राप्नोति इति वचनं प्रदत्तम् ।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
benশ্রম মন্ত্রালয়
gujશ્રમ મંત્રાલાય
hinश्रम मंत्रालय
kokश्रममंत्रालय
marश्रम मंत्रालय
oriଶ୍ରମ ମନ୍ତ୍ରଣାଳୟ
panਲੇਬਰ ਮੰਤਰਾਲਾ