सः स्वयंसेवकः यः श्रमदानं करोति।
Ex. श्रमसेवकाः अस्य मन्दिरस्य निर्माणं कृतवन्तः।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকরসেবক
gujકારસેવક
hinकारसेवक
kanಸ್ವಯಂ ಸೇವಕ
kokकारसेवक
malകാർ സേവകർ
marकारसेवक
oriସ୍ୱୟଂସେବକ
panਕਾਰਸੇਵਕ
tamதன்னார்வலர்
telకరసేవకులు
urdرضاکار