Dictionaries | References

श्रीतालः

   
Script: Devanagari

श्रीतालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तालवृक्षस्य प्रकारः यः जलाशयस्य तटे वर्धते।   Ex. सः जलाशयं निर्माय तस्य तटे सर्वत्र श्रीतालान् अपि अवपत्।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
मृदुतालः लक्ष्मीतालः मृदुच्छदः विशालपत्रः लेखार्हः मसीलेख्यदलः शिरालपत्रकः याम्योदभूतः
Wordnet:
benহেঁতাল
gujહિંતાલ
hinहिंताल
kanಖರ್ಜೂರ
kasہِنٛتال , اِلیٹ پَلوٗڈوسا
malകൈത
marहिंताल
oriହେନ୍ତାଳ
panਤਾੜ
tamஹிந்தால்
telహింతాల్
urdنیل تال , تاڑکی قسم کا ایک درخت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP