Dictionaries | References

श्रीभद्रा

   
Script: Devanagari

श्रीभद्रा

A Sanskrit English Dictionary | Sanskrit  English |   | 
श्री—भद्रा  f. f.N. of a goddess, [Kālac.]
ROOTS:
श्री भद्रा
   of the second wife of बिम्बिसार, [Buddh.]

श्रीभद्रा

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका देवी ।   Ex. श्रीभद्रायाः उल्लेखः कालचक्रम् इत्यस्मिन् ग्रन्थे अस्ति
 noun  बिम्बिसारस्य द्वितीया पत्नी ।   Ex. श्रीभद्रायाः उल्लेखः बौद्धसाहित्ये अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP